Chair Sanskrit Meaning
आसनम्, आसन्दी, पीठम्, मञ्चिका, विष्टरः, विस्तरः, सभाध्यक्षः, सभापतिः, संवेशः
Definition
कस्यापि क्षेत्रस्य प्रमुखः।
येन प्रतिष्ठा लब्धा।
यः सभायाः संस्थायाः वा प्रमुखः।
सभायां प्रधानम्।
सः प्रमुखः कार्यालयः यस्मात् अन्येषां कार्यालयस्य संचालनं भवति।
यानविशेषः- तद् यानम् यद् नराः स्कन्धे प्रवहन्ति।
एकः यानविशेषः यं वाहकाः स्कन्धौ ऊढ्वा गच्छन्ति।
योगाङ्गास
Example
सः अस्य मण्डलस्य प्रधानः कार्यकर्ता अस्ति।
पण्डित महेशः स्वस्य क्षेत्रे प्रतिष्ठितः व्यक्तिः अस्ति।
सर्वसम्मतिपूर्वकः पंडित रामानुजः अस्याः संस्थायाः अध्यक्षः अभवत्।
सभापतेः स्वागतभाषाणाद् अनन्तरं सभा आरब्धा।
सर्वेषां राजनैतिकदलानां प्रधानकार्यालयाः भारतस्य राजधान्यां दिल्लीनगर्यां सन्ति।
Areca Catechu in SanskritSpecs in SanskritCanvass in SanskritUnbound in SanskritDriblet in SanskritFavourite in SanskritConductor in SanskritGrieve in SanskritExtended in SanskritLower Rank in SanskritVacuum in SanskritButtermilk in SanskritApprehensive in SanskritDagger in SanskritCapableness in SanskritLotus in SanskritLeading in SanskritHard Drink in SanskritGanges River in SanskritDreadful in Sanskrit