Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Chairperson Sanskrit Meaning

सभाध्यक्षः, सभापतिः

Definition

कस्यापि क्षेत्रस्य प्रमुखः।
येन प्रतिष्ठा लब्धा।
यः सभायाः संस्थायाः वा प्रमुखः।
सभायां प्रधानम्।
सः प्रमुखः कार्यालयः यस्मात् अन्येषां कार्यालयस्य संचालनं भवति।
यः सर्वेषु उत्तमः अस्ति।

Example

सः अस्य मण्डलस्य प्रधानः कार्यकर्ता अस्ति।
पण्डित महेशः स्वस्य क्षेत्रे प्रतिष्ठितः व्यक्तिः अस्ति।
सर्वसम्मतिपूर्वकः पंडित रामानुजः अस्याः संस्थायाः अध्यक्षः अभवत्।
सभापतेः स्वागतभाषाणाद् अनन्तरं सभा आरब्धा।
सर्वेषां राजनैतिकदलानां प्रधानकार्यालयाः भारतस्य राजधान्यां दिल्लीनगर्यां सन्ति।