Chalk Sanskrit Meaning
कक्खटी, कठिका, कठिनिका, कठिनी, खटिका, खटिनी, खटी, खडिका, खडी, सुधाखण्डः
Definition
कुलालस्य चक्रम्।
यानादिषु कीले युक्तं तद् वर्तुलम् यस्य गत्या यानादयः चलन्ति।
धवलमृत्तिका।
सुधया निर्मिता एका यष्टिः यया फलकादिषु लिख्यते।
Example
कुम्भकारेण पात्रनिर्माणार्थे कुलालचक्रं वेगेन प्रचालितम्।
अस्य यानस्य अग्रम् अरि उपहतम्।
अध्यापकः कठिन्या श्यामपट्टे लिखति।
अध्यापकः कृष्णफलके सुधाखण्डेन लिखति।
Inventor in SanskritVilification in SanskritPay in SanskritComing Back in SanskritEarthly in SanskritShower in SanskritChamaeleon in SanskritKibosh in SanskritTiredness in SanskritVigorously in SanskritHonest in SanskritDiscombobulate in SanskritSpeak in SanskritArchaeological in SanskritStalwart in SanskritRetainer in SanskritMan in SanskritCraved in SanskritEden in SanskritFame in Sanskrit