Challenge Sanskrit Meaning
आह्वे
Definition
कस्यापि वस्तुनः सम्पत्तेः वा बलपूर्वकं स्वामित्वम्।
कस्मिन्नपि कार्ये संमेलनार्थे आदरपूर्वकम् आह्वानम्।
वने वृक्षाणां घर्षणेन प्रज्वलितः अग्निः।
केनापि कर्मणा प्रतिस्पर्धिनं योद्धुं प्रेरणानुकूलः व्यापारः।
न्यायालयस्य तद् आज्ञापत्रम् येन न्यायालये उपस्थापनस्य आदेशः दत्तः।
प्रतिद्वन्द्विनं योद्धुम् आहूयते ता
Example
सैनिकैः दुर्गः स्वस्य अधिकारे कृतः।
तेन मम आहवः स्वीकृतः।
शीलायाः निमन्त्रणं स्वीकृत्य अहम् अस्य कार्यार्थे अत्र उपस्थितः।
दावानलेन सम्पूर्णं वनं भस्मीकृतम्।
पाकिस्तानराष्ट्रं भारतं वारंवारम् आह्वयते।
आदेशिका प्राप्ता तथापि सः न्यायालयं न गतः।
शत्रोः आह्वानम् अनादृत्य सः
Air in SanskritUnacceptable in SanskritCrying in SanskritUnsanctified in SanskritJuicy in SanskritOftenness in SanskritFirm in SanskritReceived in SanskritUnsung in SanskritHostelry in SanskritLoan Shark in SanskritShy in SanskritSuccess in SanskritSemicircular in SanskritTorn in SanskritKick Out in SanskritEngrossment in SanskritNewsperson in SanskritBeneath in SanskritFisher in Sanskrit