Chamber Sanskrit Meaning
निद्राशाला, वासगृहम्, वासागारम्, विश्रामशाला, शयनगृहः, शयनागारः, स्वप्ननिकेतनम्
Definition
भुजस्य कोटरः।
शयनस्य कृते कक्षः।
योग्यायोग्यपरिक्षणार्थे शासननिर्मितं विचारस्थानम्।
विचारविनिमयार्थे सम्मिलिताः जनाः।
गेहप्रकोष्ठकः।
विश्रामार्थे विनिर्मितं गृहम्।
सागरस्य वा नदेः तटीया उर्वरा।
जनानाम् औपचारिकः सङ्घः।
सा सभा या न्यायसम्बन्धीनि कार्याणि करोति।
वरचतुष्टयम्।
कक्षे उपस्थिताः जनाः।
Example
तस्य भुजकोटरे विस्फोटः जातः।
कः अस्ति शयनागारे।
भ्राता धर्मसभाम् अगच्छत्।
कृषकाणां सभायां कृषकस्य विकल्पविषये विचारविनिमयः कृतः।
मम प्रकोष्ठः द्वितीये अट्टे अस्ति।
यात्रासमये वयम् अपराह्णे विश्रामगृहे आसन्।
सस्यप्रदायां कृषिः उत्तमा भवति।
Motorcoach in SanskritImmersion in SanskritDegeneracy in SanskritOtiose in SanskritSpat in SanskritCorrespondence in SanskritStubbornness in SanskritArbitrary in SanskritRajanya in SanskritFix in SanskritFriendless in SanskritThirty in SanskritLift Up in SanskritPicnic in SanskritNibble in SanskritShade in SanskritMulberry Fig in SanskritFootwear in SanskritCanvas in SanskritUnbendable in Sanskrit