Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Chameleon Sanskrit Meaning

कीलाली, कृकलासः, कृकवाकुः, क्रकचपद्, जाहकः, त्रिवर्णकृत्, पेलुवासः, प्रचलाकः, प्रियकः, बहुरूपः, विरूपी, शरण्डः, सरटः, सरटुः, सुदुष्प्रभः

Definition

जन्तुविशेषः, सरीसृपकुलस्य गृहस्य कूड्ये दृश्यमानः जन्तुः।
प्रस्तरभेदः येन स्वर्णादीनां गुणाः ज्ञायते
गोधिकाजातीयः एकः सरीसृपः यः सूर्यकिरणानां साहाय्येन शरीरस्य वर्णं परिवर्तयितुं क्षमः अस्ति।
यः सुवर्णभूषणादिकं करोति।

Example

मुशलिका कीटकान् अत्ति।
स्वर्णकारः निकषेन सुवर्णपरीक्षा करोति
सरटः कीटान् भक्षयित्वा क्षुधां शाम्यति।
माता सुवर्णकारात् पञ्चाशतसहस्रस्य अलङ्कारान् प्राप्तवती।