Champaign Sanskrit Meaning
आजिः, पाटः, सपाटभूः, समभूः, समभूमिः, समम्, समस्थलम्, समस्थली, समस्थानम्
Definition
भूमेः लघुभागः।
बहु-वृक्ष-युक्तं स्थानं यद् मृगैः अर्यते।
युद्धस्य क्षेत्रम्।
क्रीडायाः स्थलम्।
सा भूमिः यस्याः स्तरः समानः अस्ति।
एकः स्वीकृतः देशः यस्मिन् कः अपि सक्रियः वर्तते वा कर्म कुरोति वा सञ्चा
Example
ग्रामीणे क्षेत्रे अधुना अपि पर्याप्ता विद्युत् नास्ति।
अस्मिन् अरण्ये अहि-वराह-इभानां यूथाः तथा च भिल्ल-भल्ल-दवा-आदयः जनाः दृश्यन्ते।
सः अन्तिमकालपर्यन्तं युद्धरङ्गे एव आसीत्।
अस्माकं विद्यालयस्य क्रीडाङ्गणं बृहद् अस्ति।
बालाः प्राङ्गणे क्रीडन्ति।
समभूमौ कृषिकार्यं सरलम् अस्ति।
सङगणकः अद्यतनीयः दि
Resonating in SanskritBiyearly in SanskritFag Out in SanskritComplication in SanskritDancer in SanskritShoot The Breeze in SanskritStrong in SanskritPresent in SanskritGoat in SanskritHonour in SanskritGet Back in SanskritCalamity in SanskritCock in SanskritWriting Style in SanskritOverlord in SanskritSubcommittee in SanskritUnfaltering in SanskritClaver in SanskritPlug in SanskritLuscious in Sanskrit