Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Champion Sanskrit Meaning

अग्रयोधी, अनुमोदकः, समर्थकः

Definition

यः कस्यापि पक्षं सिद्धान्तं वा समन्यन्ते।
आकाशे दृश्यमनाः खगोलीय-पिण्डाः ये रात्रौ स्फुरन्ति, तथा च येषां शोभा न क्षरति।
यः बलवान् अस्ति तथा च यः वीरायते।
यः कस्यापि पक्षस्य समर्थनम् करोति।
नाटके साहित्ये वा यः केन्द्रीभूतः।
यः अभिनयं करोति।
यः किमपि कार्यं धैर्येण करोति।

(खगोलशास्त्रम्)उष्णानां वायूनां खगोलीयः पिण्डः यस्म

Example

अहम् विधेः समर्थकः।
रात्रौ तारायाः शोभा अवर्णनीया।
सोहराबः रुस्तमः च द्वौ वीरौ युध्येते।
संस्कृतसाहित्ये विविधप्रकारकाः नायकाः सन्ति।
सः एकः कुशलः अभिनेता अस्ति।
वीरः किम् अपि कार्यं कर्तुं न बिभेति।