Champion Sanskrit Meaning
अग्रयोधी, अनुमोदकः, समर्थकः
Definition
यः कस्यापि पक्षं सिद्धान्तं वा समन्यन्ते।
आकाशे दृश्यमनाः खगोलीय-पिण्डाः ये रात्रौ स्फुरन्ति, तथा च येषां शोभा न क्षरति।
यः बलवान् अस्ति तथा च यः वीरायते।
यः कस्यापि पक्षस्य समर्थनम् करोति।
नाटके साहित्ये वा यः केन्द्रीभूतः।
यः अभिनयं करोति।
यः किमपि कार्यं धैर्येण करोति।
(खगोलशास्त्रम्)उष्णानां वायूनां खगोलीयः पिण्डः यस्म
Example
अहम् विधेः समर्थकः।
रात्रौ तारायाः शोभा अवर्णनीया।
सोहराबः रुस्तमः च द्वौ वीरौ युध्येते।
संस्कृतसाहित्ये विविधप्रकारकाः नायकाः सन्ति।
सः एकः कुशलः अभिनेता अस्ति।
वीरः किम् अपि कार्यं कर्तुं न बिभेति।
Barber in SanskritRajanya in SanskritWorried in SanskritLogical in SanskritRay in SanskritObjection in SanskritLaunch in SanskritDapper in SanskritKaffir in SanskritDisloyal in SanskritCrack in SanskritInvestor in SanskritDisordered in SanskritSerenity in SanskritMistreatment in SanskritHuman Relationship in SanskritLead On in SanskritSplutter in SanskritLow in SanskritStand in Sanskrit