Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Championship Sanskrit Meaning

अनुमोदनम्

Definition

कार्यादीनां कृते दत्ता स्वीकृतिः।
कस्मिंश्चिद् विषये प्रसादप्रकटीकरणस्य क्रिया भावो वा।
यः कस्यापि पक्षं सिद्धान्तं वा समन्यन्ते।
यः कस्यापि पक्षस्य समर्थनम् करोति।
स्नेहसम्बन्धाद्यनुरोधत एकस्मिन्नेव वर्गे आनुकूल्यप्रयोगचिकीर्षेतिभावः।
यः पराजयते।
येन विजयः प्राप्तः।

यः पक्षपातं करोति ।

Example

अस्य प्रस्तावार्थे अनुमोदनं कुर्मः।
अस्मिन् विषये तेन कृता मम प्रशंसा अयथार्था।
अहम् विधेः समर्थकः।
पक्षपातात् परे गत्वा विश्वकल्याणहेतुना कार्यं करणीयम्।
जिष्णुना राज्ञा पराजितः राजा बद्धः।
जनैः जयी स्कन्धेभ्यः उद्धृतः।

पक्षपातिकः जनः न्यायं कर्तुं न शक्नोति ।