Chance Sanskrit Meaning
दिष्टम्, दैवगतिः, दैवदशा, दैवम्, दैवयोगः, दैविकम्, नियतिः, भागः, भागधेयम्, भाग्यम्, विधिः
Definition
धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
मेलनस्य भावः।
कस्याः अपि सङ्ख्यायाः अन्यस्याः सङ्ख्यायाः भागः।
तन्तुवाद्यविशेषः।
आकाशे दृश्यमनाः खगोलीय-पिण्डाः ये रात्रौ स्फुरन्ति, तथा च येषां शोभा न क्षरति।
वृक्षविशेषः, मादकद्रव्ययुक्तः वृक्षः आयुर्वेदे अस्य वातकफापहत्वम् आदि गुणाः प्रोक्ताः।
यदन
Example
नाटकस्य अन्तिमे भागे नायकस्य नायिकया सह संयोगः अभवत्।
अद्य गणितस्य नियतकाले भागहरः पाठिष्यति।
दीपकः विपञ्च्याः वादने निपुणः अस्ति।
रात्रौ तारायाः शोभा अवर्णनीया।
त्रैलोक्ये विजयप्रदेति विजया श्रीदेवराजप्रिया।
Finish in SanskritSubordinate in SanskritHanuman in SanskritUnbalanced in SanskritSack in SanskritAlluvion in SanskritSavour in SanskritInspissate in SanskritPeace in SanskritInjustice in SanskritWeakness in SanskritMake Headway in SanskritSleeper in SanskritMilitia in SanskritHirudinean in SanskritStop in SanskritPromote in SanskritKnockout in SanskritAmount Of Money in SanskritViewer in Sanskrit