Chancellor Sanskrit Meaning
कुलपतिः, प्रधानमन्त्री
Definition
कस्यापि विश्वविद्यालयस्य सर्वोच्चाधिकारी।
कस्यापि देशस्य सः मन्त्री यः अन्येषु सर्वेषु मन्त्रिषु प्रधानः अस्ति तथा च तस्य मन्त्रिमण्डलस्य नेता अस्ति।
मन्त्रिमण्डलस्य प्रधानपुरुषः यः संसदीयस्य प्रजातन्त्रस्य सदस्यः अपि अस्ति।
Example
छात्रैः कुलपतिम् अभिनद्धम्।
पंण्डित-जवाहरलाल-नेहरु-महोदयः भारतस्य प्रथमः प्रधानमन्त्री आसीत्।
अस्माकं देशस्य प्रथमः प्रधानमन्त्री पण्डितजवाहरलालनेहरुमहोदयः आसीत्।
Sanctimonious in SanskritHead in SanskritUnconstitutional in SanskritObtainable in SanskritCroupe in SanskritBoat in SanskritBreechcloth in SanskritUsage in SanskritSympathiser in SanskritKnowledge in SanskritMake in SanskritLeafless in SanskritThrow Out in SanskritChase in SanskritTransference in SanskritReminder in SanskritGerminate in SanskritAureate in SanskritWittingly in SanskritInvent in Sanskrit