Chandelier Sanskrit Meaning
दीपवृक्षः
Definition
किञ्चित् दीर्घं कर्णस्य आभूषणम्।
गीतप्रकारः यं फाल्गुनमासे स्त्रियः नृत्येन सह गायन्ति।
झूमरगीतस्य गायनसमये कृतः नृत्यप्रकारः।
शिरसि धार्यमाणः अलङ्कारः।
प्रायः छदस्य शोभार्थे काचादिभिः निर्मितम् उपकरणं यस्मिन् दीपादयः प्रकाशन्ते।
Example
तस्य कर्णभूषणे शोभने स्तः।
फाल्गुनमासे झूमकगीतस्य गानस्य परम्परा अस्ति।
झूमक-नृत्यं द्रष्टुं परिसरस्थाः सर्वाः स्त्रियः आगताः।
विश्रामगृहस्य प्रत्येकस्मिन् प्रकोष्ठे दीपवृक्षाः सन्ति।
Myriad in SanskritPublic Speaker in SanskritRailway in SanskritTrampling in SanskritHappening in SanskritHumble in SanskritMale Horse in SanskritPumpkin in SanskritVillainousness in SanskritValiancy in SanskritFaint in SanskritWounded in SanskritChild in SanskritPetty in SanskritVibrate in SanskritVeranda in SanskritPertinacity in SanskritComplicated in SanskritCommon Pepper in SanskritSura in Sanskrit