Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Chandelier Sanskrit Meaning

दीपवृक्षः

Definition

किञ्चित् दीर्घं कर्णस्य आभूषणम्।
गीतप्रकारः यं फाल्गुनमासे स्त्रियः नृत्येन सह गायन्ति।
झूमरगीतस्य गायनसमये कृतः नृत्यप्रकारः।

शिरसि धार्यमाणः अलङ्कारः।
प्रायः छदस्य शोभार्थे काचादिभिः निर्मितम् उपकरणं यस्मिन् दीपादयः प्रकाशन्ते।

Example

तस्य कर्णभूषणे शोभने स्तः।
फाल्गुनमासे झूमकगीतस्य गानस्य परम्परा अस्ति।
झूमक-नृत्यं द्रष्टुं परिसरस्थाः सर्वाः स्त्रियः आगताः।

विश्रामगृहस्य प्रत्येकस्मिन् प्रकोष्ठे दीपवृक्षाः सन्ति।