Chandi Sanskrit Meaning
चण्डी
Definition
यः कलहं करोति।
दुर्गायाः रूपम्।
दुर्गायाः रुपम्।
क्रोधमयी स्त्री।
त्रयोदशवर्णानां छन्दोविशेषः।
Example
मनोहरः कलहप्रियाम् भार्याम् उपायंस्त।
अस्मिन् देवालये चण्ड्याः भव्या प्रतिमा अस्ति।
कथञ्चिद् एव अहं क्रोधनायाः दूरे अगच्छम्।
चण्ड्याः प्रत्येकस्मिन् चरणे द्वौ नगणौ द्वौ सगणौ तथा एकः गुरुश्च भवति।
Pull Ahead in SanskritHopeful in SanskritYouth in SanskritHorn in SanskritSchoolmistress in SanskritTurmeric in SanskritEmber in SanskritNipper in SanskritPincer in Sanskrit64th in SanskritMake in SanskritFollow in SanskritSunshine in SanskritObstinacy in SanskritHirudinean in SanskritCrippled in SanskritPeculiarity in SanskritHabiliment in SanskritMistress in SanskritJunction in Sanskrit