Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Chandi Sanskrit Meaning

चण्डी

Definition

यः कलहं करोति।
दुर्गायाः रूपम्।
दुर्गायाः रुपम्।
क्रोधमयी स्त्री।
त्रयोदशवर्णानां छन्दोविशेषः।

Example

मनोहरः कलहप्रियाम् भार्याम् उपायंस्त।
अस्मिन् देवालये चण्ड्याः भव्या प्रतिमा अस्ति।
कथञ्चिद् एव अहं क्रोधनायाः दूरे अगच्छम्।
चण्ड्याः प्रत्येकस्मिन् चरणे द्वौ नगणौ द्वौ सगणौ तथा एकः गुरुश्च भवति।