Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Change Sanskrit Meaning

घुट्, परि वृत्, परिवर्तनम्, परिवृत्, प्रतिदापय, विकृ, विनिमे, विपर्यस्, विमे, सुपरिवर्तनम्

Definition

विकारस्य क्रिया भावो वा।
यस्मिन् परिवर्तनं जातम्।
एकं त्यक्त्वा अन्यस्य ग्रहणम्।
अल्पप्रमाणेन।

परिवर्तनानुकूलव्यापारः।
अधिकारिणः कर्मचारिणः वा एकस्मात् स्थानात् अथवा विभागात् अन्यत् स्थानं विभागं वा प्रति प्रेषणम्।
पूर्वं वर्तमानस्य वस्तुनः स्थाने अन्यस्य वस्तुनः परिवर्तनानुकूलः व्यापारः।
तृप्तिसम्पादनस्य क्रि

Example

परिवर्तनं संसारस्य नियमः एव।
विक्रीतेषु वस्तुषु प्रत्यवायः न भविष्यति।
तेन आपणकात् अल्पशसि वस्तूनि क्रीतानि।

अस्य कार्यालयस्य द्वयोः कर्मकरयोः स्थानान्तरणं जातम्।
मन्दिरे मम पादत्राणं प्रतिसमाधत्ते।
पितॄणां तर्पणं पितृपक्षे क्रियते।
सुपरिवर्तनाय सः वर्षे एकवारं कतिचन दिनानां कृते पर्वतीयेषु क्षेत्रेषु निवसति