Changeable Sanskrit Meaning
परिवर्तनशील, परिवर्तनीय
Definition
यस्मिन् गतिः अस्ति।
यस्मिन् स्वाभाविकरीत्या परिवर्तनं जायते।
यद् शान्तं नास्ति।
येषां निश्चितं वसतिस्थानं नास्ति।
यस्मिन् परिवर्तनं भवितुम् अर्हति ।
Example
संसारः परिवर्तनशीलः अस्ति।
यदि चित्तम् अशान्तं तर्हि किमपि कर्तुं न शक्यते।
भारते अधुनापि नैके अनिकेताः समूहाः दृश्यन्ते।
एषा नियुक्तिः परिवर्तनीयानां नियमानाम् आधारेण अस्ति ।
Pistil in SanskritLean in SanskritIdentify in SanskritVoluptuous in SanskritBroad in SanskritIncise in SanskritFix in SanskritDepravation in SanskritRetainer in SanskritWasting in SanskritUnite in SanskritSight in SanskritPure in SanskritTask in SanskritFold Up in SanskritReach in SanskritCommission in SanskritMisery in SanskritComing Back in SanskritHungriness in Sanskrit