Changed Sanskrit Meaning
अन्यथाकृत, अन्यथाभूत, ऊढ, ऊहित, परिवर्तित, रूपान्तरित, विकपित, विकारित, विपरिणत, व्यस्त
Definition
यस्य इच्छा तोषिता।
वस्त्वादीनाम् आदान-प्रदानस्य प्रक्रिया।
विकारस्य क्रिया भावो वा।
क्षतिपूर्त्यर्थं प्रदत्तं वस्तु अथवा प्रदत्ता राशिः।
वैरस्य प्रतिक्रियारूपेण कृतं कार्यम्।
जलादिभिः द्रवरूपैः पदार्थैः क्लिन्नम्।
यस्मिन् परिवर्तनं जातम्।
परिणतं फलम्।
एकस्मात् रूपाद् अन्यस्मिन् रूपे परिवर्ति
Example
भवतां दर्शनेन अहं सन्तुष्टः।
वस्तूनां विनिमये सः वञ्चितः।
परिवर्तनं संसारस्य नियमः एव।
रेलयानविपदि मृतानाम् अभिजनैः शासनाय अपचितिः याचिता।
सः प्रतिवैरस्य ज्वालायां दहति।
सा क्लिन्नानि वस्त्राणि शोषयति।
मम सत्कर्मणां एतत् प्रतिफलम् अस्ति।
एषः एकः रूपान्तरितः
Blow in SanskritSplit in SanskritClear in SanskritLocate in SanskritUnder The Weather in SanskritWritten Symbol in SanskritHeart in SanskritSpirits in SanskritNotch in SanskritEvildoer in SanskritSaffron in SanskritUnderwater in SanskritFormation in SanskritSurety in SanskritSuperhighway in SanskritCriticise in SanskritFatalistic in SanskritDramatic in SanskritThoroughgoing in SanskritIndelible in Sanskrit