Changeless Sanskrit Meaning
स्थिर
Definition
यस्मिन् गतिः नास्ति।
गतिविरामावस्थावान् स्थावरः।
यः न चलति।
यः चञ्चलः नास्ति।
यः निर्णयम् अन्यथा न करोति।
यस्य चित्त स्थिरम् अस्ति।
विरामेण विना।
क्षणे क्षणे।
गतिविहीनः।
यस्मिन् तरङ्गाः न उद्भवन्ति।
यः अपरिवर्ती अस्ति।
Example
स्थिरे जले नैकाः जन्तवः अस्ति।
एषः रथः मध्ये मार्गम् एव गतिहीनः अभवत्।
वृक्षाः सजीवाः किन्तु अचराः।
सः प्रकृत्या गम्भीरः अस्ति।
पर्वताः स्थिराः सन्ति।
सः स्वनिर्णये दृढः आसीत्।
प्रशान्तः व्यक्तिः विपत्तिभ्यः न बिभेति।
सर्वैः सदा
Reasoned in SanskritDisloyal in SanskritSoftness in SanskritCelerity in SanskritBarley in SanskritBefuddle in SanskritComprehend in SanskritJuiceless in SanskritDestiny in SanskritMarvel in SanskritSubtraction in SanskritNoesis in SanskritJuicy in SanskritSexual Activity in SanskritSteersman in SanskritMulberry in SanskritPass Over in SanskritRooster in SanskritRing Armour in SanskritHorse Grain in Sanskrit