Channel Sanskrit Meaning
कुल्या, प्रणालिका, प्रणाली, स्त्रोतः
Definition
पटहसदृशम् एकम् वाद्यम्।
अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन इष्टकार्यं सिद्ध्यति एव।
वस्तूनाम् उत्पादिका सनियमा रीतिः।
नरमृगस्य नाभ्यां स्थितः एकं सुगन्धिद्रव्यम्।
युद्धाय प्रशिक्षितः सशस्त्रसैनिकसमुदायः।
यस्मिन् बाणानि तूण्यन्ते।
स्रवितुम् उत्सर्जनार्थे सा नलिकाकारा संरचना यस्यां
Example
तस्मै नालवाद्यस्य वादनं रोचते।
तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
यूरिया निर्माणम् रासायनिकया प्रक्रियया भवति।
भारतदेशस्य सेना शत्रुं पराजयत।
अर्जुनस्य तूणे नैके बाणाः सन्ति।
अस्माकं शरीरे नैकाः प्रणाल्यः सन्ति।
Battlefield in SanskritRetainer in SanskritFurore in SanskritTake Out in SanskritMale Monarch in SanskritSat in SanskritLit in SanskritMorbidity in SanskritArmy Tank in SanskritByre in SanskritSoiled in SanskritGreek Clover in SanskritVillager in SanskritConcentration in SanskritShadowy in SanskritBay Leaf in SanskritPunctual in SanskritPhallus in SanskritInsult in SanskritCurcuma Longa in Sanskrit