Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Chaplet Sanskrit Meaning

वैजयन्तीमाला

Definition

पुष्पाणां माला।
मालाप्रकारः यस्यां पञ्च वर्णीयानि पुष्पाणि सन्ति।
पुष्पप्रकारः यः सुगन्धितः अस्ति।
एका ओषधी यस्याः पुष्पाणि सुन्दराणि भवन्ति।
भगवतः विष्णोः कृष्णस्य वा मालाविशेषः।

Example

हस्ते पुष्पमालां गृहीत्वा राजकन्या स्वयंवरमण्डपं प्राविशत्।
श्यामेन प्रियतमायाः राधायाः कण्ठे वैजयन्तीमाला स्थापिता।
माला वैजयन्त्यः मालां निर्माति।
माली उपवनेषु वैजयन्तिकां स्थापयन्ति।
वैजयन्त्यां पञ्चप्रकारकाणि अमूल्यानि रत्नानि भवन्ति विविधानि पुष्पाणि च ग्रथितानि भवन्ति।