Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Chapter Sanskrit Meaning

अङ्कः, अध्यायः, आह्निकम्, उच्छ्वासः, उद्घातः, पटलः, परिच्छेदः, परिवर्तः, पर्वः, पर्वम्, पाठः, प्रकरणम्, युगम्, वर्गः, संग्रहः, सर्गः

Definition

वेदनोपहतत्वाद् कृतम् दीर्घं निश्वसनम्।
दीर्घपरिमितस्य वायोः बहिः निक्षेपणम्।
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
कस्मिन्नपि विषये लिखित्वा प्रकटिताः विचाराः।
कार्य समापनार्थम् सम्प्राप्तः कालः।
एकविषयप्रतिपादनदृष्ट्या ग्रन्थस्थितप्रकरणस्य अवयवः।
सा शक्तिः तत्त

Example

परिदेवनात् अनन्तरं रामः स्व वृतान्तं न्यवेदयत्।
दीर्घश्वासाद् अनन्तरं रामः उदास्त।
अद्य वृत्तपत्रे तस्य अशिक्षणविषये लिखितः लेखः प्रसिद्धः।
ऋणप्रत्यर्पणाय भवते चतुर्णां दिनानाम् अवधिः दीयते।
अस्मिन् अध्याये प्रभुरामचन्द्रस्य जन्मनः अद्भुतं