Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Character Sanskrit Meaning

चरित्रम्, भूमिका

Definition

लिखितवर्णम्।
ग्रन्थारम्भे वर्तमानः सः भागः यस्मिन् ग्रन्थस्य विषयादि विज्ञाप्यते।
दानादि-सद्गुण-प्रभवाद् विद्या-कलादिषु प्रावीण्याद् वा आदरस्य भावनया सहिता जनेषु श्रुतिः।
मातृकापाठस्थः स्वरः व्यञ्जनं वा।
कस्यापि वस्तुनः व्यवच्छेदकः धर्मः।
वस्तुनः व्यावर्तकः धर्मः।
यः नश्वरः नास्ति।
देवताविशेषः हिन्दुधर्मानुसारं जगतः

Example

हिन्दी इति भाषा देवनागरी इति लिप्यां लिख्यते।
अस्य ग्रन्थस्य आमुखं सविमर्शं लिखितम्।
सचिन तेण्डुलकर महोदयेन क्रिकेट क्रीडायां यशः धनं च अर्जितम्।/ मन्दः कविः यशःप्रार्थी गमिष्यामि उपहास्यताम्। प्रांशुलभ्ये फले लोभाद् उद्बाहुर् इव वामनः॥
अक्षरैः पठनम् आरभ्यते।
मरुस्थले उष्ट्रकस्य पदस्य चिह्नानि दृश्यन्ते