Characterisation Sanskrit Meaning
वर्णनम्, वृतान्तम्
Definition
कमपि विषयम् अधिकृत्य कृतं स्पष्टीकरणात्मकं भाषणम्।
कस्यापि स्थितेः विस्तारेण लेखनं कथनं वा।
कल्पितं वा दृष्टं दृश्यम् आधारभूतं गृहीत्वा कृता रचना।
कार्यादीसम्बन्धी वर्णनम्।
कस्यापि गुणस्य यशसः गीतरूपेण प्रशंसा।
घटनानां वृत्तान्तः यः आकाशवाणीदूरदर्शनादितः प्राप्तः।
कस्यापि विषयस्य विस्तरेण कृतं वर्णनम्।
तेन
Example
स्त्रीधनविषयकं तस्य वक्तव्यं श्रवणीयम् आसीत्।
रामचरितमानसं तुलसीदासकृतं अलौकिकं वर्णनम् अस्ति।
मुन्शी प्रेमचन्दस्य कथायां ग्रामीणजीवनस्य सम्यक् वर्णनम् अस्ति।
तेन स्वस्य कार्यस्य विवरणं कथितम्।
प्राचीनकाले वैतालिकाः राज्ञां यशोगानम् अकुर्वन्।
पूर्वं भवन्तः हिन्दीभाषायां विश्वस्य वार्ताः अ
Bag in SanskritWeight in SanskritAlignment in SanskritMotif in SanskritHead in SanskritMyopic in SanskritState in SanskritInsecurity in SanskritWaken in SanskritSnare in SanskritUnsoiled in SanskritCaptivated in SanskritExertion in SanskritPrayer in SanskritSpud in SanskritDrill in SanskritSolanum Melongena in SanskritDiss in SanskritPoison Mercury in SanskritOfttimes in Sanskrit