Characteristic Sanskrit Meaning
विशिष्टता
Definition
प्रकृष्टः धर्मः।
सुजनस्य भावः।
अनेकवारं पौनःपुन्येन वा कथिता उक्तिः वचनं वा ।
यद् प्रागेव उक्तम्।
येन प्रतिष्ठा लब्धा।
कस्यपि स्थाने विशिष्टे समये घटितः प्रसङ्गः।
परस्परेण सह आलापनस्य क्रिया।
यः सामान्यः नास्ति।
स्वभावसम्बन्धी।
हितकारकं कथनम्।
पठितुं योग्यं हितवचनम्।
कस्मिन्नपि वस्तुनि प्राप्तं तद् तत्वं ये
Example
सद्गुणः नराणाम् आभूषणम्।
पाठशालायां तस्य सौजन्यं ख्यातम्। / सौजन्यम् वरवंशजन्म विभवो दिर्घायुरारोग्यता विज्ञत्वं विनयित्वं इन्द्रियवशः सत्पात्रदाने रुचिः सन्मन्त्री सुसुतः प्रिया प्रियतमा भक्तिश्च नारायणे सत्पुण्येन विना त्रयोदशगुणाः संसारिणां दुर्लभाः।
पण्डित महेशः स्वस
Barrenness in SanskritTangible in SanskritWilfulness in SanskritAg in SanskritIllegitimate in SanskritCicer Arietinum in SanskritDeodar Cedar in SanskritSelf-esteem in SanskritPridefulness in SanskritIntumescent in SanskritPromise in SanskritVisible Light in SanskritSerenity in SanskritCoffin in SanskritHazy in SanskritMourn in SanskritDozen in SanskritTelltale in SanskritExpiation in SanskritStairway in Sanskrit