Charge Sanskrit Meaning
अधिक्षेपः, अधियुक्तिः, अभिशापः, अभीशापः, उत्तेजय्, उद्युज्, क्षेपः, दोषणम्, दोषारोपः, दोषारोपणम्, पर्यवेक्षणम्, प्रेरय्
Definition
कस्यापि विषयस्य कार्यस्य वा उत्तरदानस्य अधिकारः।
रणे वादे तथा च स्पर्धायाम् वा भङ्गः।
कार्यारम्भात् प्राक् कृतं कर्म।
कार्यस्य प्राक् कृतं प्रबन्धम्।
तद् दाह्यवस्तु यस्मात् उर्जा प्राप्यते।
समानवस्तूनाम् उन्नतः समूहः।
बलेन सेनया सह स्वं प्रदेशम् उल्लंघ्य अपरस्य प्रान्ते गमनम्।
कस्यापि वस्तुनः सम्पत्तेः वा बलपूर्वकं स्
Example
अस्य कार्यस्य अनुयोगाधीनता कस्य।
सीमायाः विवाहस्य सन्धानं क्रियते।
कृषिमन्त्रालयेण कृष्योत्सवस्य अनुसंधानम् कृतम्।
कानिचन खनिजानि इन्धन इति रूपेण उपयुज्यन्ते।
रामश्यामयोर्मध्ये अन्नस्य राशेः विभाजनं कृतम्।
सैनिकैः दुर्गः स्वस्य अधिकारे कृतः।
पुरा भारते विदेशिनाम्
Adorned in SanskritWater Chestnut Plant in SanskritVery Much in SanskritRapscallion in SanskritVenerableness in SanskritRest in SanskritIncompleteness in SanskritOpen in SanskritWickedness in SanskritLimpid in SanskritAgitate in SanskritPearly in SanskritTally in SanskritCalamity in SanskritRef in SanskritBleak in SanskritBrute in SanskritAnkle in SanskritCongruence in SanskritBreast in Sanskrit