Charged Sanskrit Meaning
आवेशपूर्ण
Definition
आवेशेन युक्तः।
अभियोगविषयीभूतः।
यस्मिन् कोऽपि अभियोगः अस्ति।
धनात्मकस्य ऋणात्मकस्य वा आवेशस्य सङ्कलितायाः मात्रायाः (यत्किञ्चित् तन्त्रम् पिण्डम् कणः वा) ।
Example
मातुः हृदयं बालकं प्रति आवेशपूर्णम् अस्ति।
तेन आवेशपूर्णं भाषणं कृतम्।
अभियुक्तः पुरुषः कुत्रापि न दृश्यते।
सः हत्यायाः अभियुक्तम् अक्षाम्यत्।
अनया प्रक्रियया आविष्टानां कणानाम् ऊर्जा वर्धते ।
Clogging in SanskritInterrogate in SanskritBreak in SanskritReverberation in SanskritBabe in SanskritDoor in SanskritHydrogen Atom in SanskritBuddhist in SanskritVesture in SanskritDecoration in SanskritDetermination in SanskritHealthful in SanskritEach Day in SanskritViolent Storm in SanskritReceiver in SanskritLive-bearing in SanskritUnblushing in SanskritPooh-pooh in SanskritDevastation in SanskritStream in Sanskrit