Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Chariot Sanskrit Meaning

अश्वरथः, गन्त्री, यानम्, वाहः, वाहनम्, शताङ्गः, स्यन्दनः

Definition

यः रक्षति।
प्राचीनकालीयं तद् वाहनं यद् अश्वेन अश्वैः वा उह्यते।
जन्तुविशेषः, सः अगात्रायतसशल्कजन्तुः यः उरसा गच्छति।
धर्मग्रन्थानुसारेण एका देवता या सूर्यस्य सारथिः आसीत्।
धातुविशेषः-पीतवर्णीयः धातुः यः अलङ्कारनिर्माणे उपयुज्यते।
ग्राम्यपशुविशेषः-यः विषाणहीनः चतुष्पादः।

चतुरङ

Example

देशस्य रक्षकाः सीमासु स्वप्राणान् अविचार्य अवतिष्ठन्ते।
महाभारते भगवान् श्रीकृष्णः अर्जुनस्य रथस्य सारथिः आसीत्।
सर्पाः शून्यागारे वसन्ति।
अरुणः कश्यपस्य पुत्रः आसीत्।
राणाप्रतापस्य अश्वस्य नाम चेतकः इति आसीत्।

रसराजस्य सेवनं नैकेषां व्याधीनां निवारणार्थं क्रियते।
गरुड