Charioteer Sanskrit Meaning
क्षत्ता, नियामक, निषङ्गथि, प्रवेता, रथवाहक, रथसारथि, संग्रहीता, संग्राहक, सचक्री, सव्येष्ठा, सादि, सारथिः, सूतः, स्थपति
Definition
यः जायते।
कर्पासादेः निर्मितः पटावयवः।
यः रथं चालयति।
मनुष्याणां पुमान् अपत्यम्।
राज्ञः यशसः कीर्तेः च यः वर्णनं करोति।
यः काष्ठात् नैकानि वस्तूनि निर्माति।
बृहद् रथः।
सः अश्वः यः रथेन युज्यते।
कर्णस्य पालकः पिता।
Example
जातस्य मृत्युः ध्रुवम्।
कौशस्य सूत्रेण एतद् वस्त्रं निर्मितम्।
महाभारते युद्धे श्रीकृष्णः अर्जुनस्य सारथिः आसीत्।
कुपुत्रो जायेत कदाचित् कुमाता न भवति।
राजा प्रसन्नः भूत्वा बन्दिनं स्वस्य मन्त्रिणं घोषयति।
कुशलेन तक्षकेण एतद् द्वारं निर्मितम्।
महाराजः महारथम् आरुढः।
Allegiance in SanskritScramble in SanskritNail in SanskritEffort in SanskritEnquiry in SanskritUndersecretary in SanskritSouse in Sanskrit44 in SanskritGatekeeper in SanskritScholarship in SanskritEpidermis in SanskritPress in SanskritSuit in SanskritPopular in SanskritAmazed in SanskritFriend in SanskritLeprosy in SanskritBounds in SanskritBloodsucker in SanskritRemainder in Sanskrit