Charity Sanskrit Meaning
परहितम्, परोपकारः
Definition
सहृदयस्य अवस्था भावो वा।
अन्यसम्बन्धि हितम्।
धर्मार्थे श्रद्धया दत्तं धनम्।
दीयमानं वस्तु।
हस्तिगण्डजलम्।
Example
सहृदयता इति सज्जनस्य आभूषणम्।
परोपकारः खलु धर्मसाधनम्।
उचिते काले दत्तं दानं फलदायकं भवति।
पण्डितः दाने एकां गावं तथा च कानिचन आभूषणानि प्राप्तवान्।
हस्तिनः अस्य गण्डस्थलात् मदः निर्गच्छति।
Charge in SanskritTusk in SanskritFleet in SanskritShape Up in SanskritLustrous in SanskritAtomic Number 16 in SanskritThirty-nine in SanskritForcibly in SanskritCourageous in SanskritReduce in SanskritMiddle Finger in SanskritShield in SanskritRay in SanskritTamarind Tree in SanskritCompartmentalization in SanskritPaint in SanskritRub in SanskritSingular in SanskritGain in SanskritFancied in Sanskrit