Charm Sanskrit Meaning
मनोहरता, मोहय, रोचकता, विलोभय, हृदयहारिता
Definition
सुन्दरस्य अवस्था भावो वा।
देवतायाः कृपाप्रसादार्थे या प्रार्थना सा
मोहनानुकूलः व्यापारः।
तानि वेदवाक्यानि यैः यज्ञादीनि विधीयन्ते।
सा शक्तिः यस्याः कारणात् एकं वस्तु अपरं वस्तु प्रति बलात् आकर्ष्यते।
यया शक्त्या
Example
कश्मिरस्य सौन्दर्यं विलोभनीयम्।
पण्डितः महामृत्युञ्जयः इति मन्त्रं जपति। / ""अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः[रत्न 2]
रामः स्ववचनैः श्यामं मोहयति।
प्राचीने काले श्रुतीनां विविधप्रकारकं पठनं क्रियते स्म।
चुम्बके आकर्षणं भवति।
अस्याः कथायाः श्रवणे जनाः पदे पदे मनोहरताम् अनुभवन्ति।
आकर्षणस्य प्रयोगेण दूरस्थः
Before in SanskritDecorated in SanskritFrog in SanskritLast in SanskritGet Together in SanskritXi in SanskritGraveness in SanskritFruit in SanskritIncisive in SanskritChef-d'oeuvre in SanskritAl-qaida in SanskritEnquirer in SanskritPumpkin Vine in SanskritWasting in SanskritFour-fold in SanskritPester in SanskritStepbrother in SanskritReceived in SanskritCrimp in SanskritMauritian Rupee in Sanskrit