Charmed Sanskrit Meaning
आकृष्ट, आकृष्यमाण, प्रकृष्ट, मन्त्रमुग्ध, सम्मोहनपूर्ण
Definition
अत्यन्तम् श्रेयान्।
सम्मोहनेन परिपूर्णः।
यस्य पराजयः जातः।
विलोभनेन विमोहेन वा अन्यं प्रति यः आकृष्यते।
यस्य त्यागः कृतः।
कस्यापि अधिकारे वर्तमानः।
यः सर्वाधिकं महत्वपूर्णम् अस्ति।
यस्य कर्षणं जातम्।
यद् पृथक्क्रियते।
Example
सम्मोहनपूर्णैः कथनैः सः सर्वान् आकर्षयति।
पराजितः राजा पुरुः सिकन्दरस्य पुरतः न नतः।
तेन स्वस्य परित्यक्ता पत्नी पुनः स्वीकृता।
ते स्वस्मिन् अधिकृतायाः सम्पत्त्याः दानम् इच्छन्ति।
मुख्याः तरङ्गाः गौणेभ्यः तरङ्गेभ्यः वेगवन्तः सन्ति।
कृषकः
Chivy in SanskritOrganise in SanskritPrickly Pear in SanskritBreechcloth in SanskritTax Revenue in SanskritOutright in SanskritGoodness in SanskritCoetaneous in SanskritGrin in SanskritTurn To in SanskritHalberd in SanskritSuperficial in SanskritFortune in SanskritPutrefaction in SanskritInnocent in SanskritSpark in SanskritPanthera Leo in SanskritBoy in SanskritCommon Pepper in SanskritLarn in Sanskrit