Charming Sanskrit Meaning
चमत्कारपूर्ण
Definition
यः विशेषलक्षणैः युक्तः।
यस्मिन् चमत्कारः अस्ति।
आकर्षणशक्तिः, यस्यां प्रयोजितायां जनाः प्रयोक्तुः इच्छया कार्यं करोति
विद्याविशेषः, मणिमन्त्रौषधैरायत्तीकरणम् येन जनाः प्रयोक्तुः इच्छया कार्यं करोति
यः मनः आकर्षति।
विष्णोः अवतारविशेषः, समुद्रमन्थनकाले देवानामामृतपानायासुराणां मोहनाय च भगवदवतारः
यः मोहयति।
Example
मत्स्यनारी इति एकः अपूर्वः जीवः।
इन्द्रजालिकस्य चमत्कारपूर्णा क्रीडा दृष्ट्वा वयं विस्मिताः।
कैश्चित् मुनयः मोहिनीविद्यायाः प्रभावेण जनान् वशीकरोति इति बहवः जनाः मन्यते
तान्त्रिकेण वशीकरणविद्यां प्रयुज्य मोहनं स्वस्य वशीकृतः
सर्वाः असुराः मोहिन्याः रूपेण आकृष्टा / धान्वन्तरं द्वादशमं त्रयोदशममेव च अपाययत् सुरानन्यान् मोह
Eggplant in SanskritColumbary in SanskritIndolence in SanskritSoppy in SanskritSilver Screen in SanskritSubtle in SanskritRest in SanskritFuzzy in SanskritProfit in SanskritGasconade in SanskritChameleon in SanskritRenown in SanskritImpertinent in SanskritFertiliser in SanskritPunjabi in SanskritOne And Only in SanskritMeaningless in SanskritForest in SanskritBarley in SanskritDevelop in Sanskrit