Chase Sanskrit Meaning
अनुगमनम्, अनुवर्तनम्, अनुसरणम्, द्रावय, धावय, प्रधावय
Definition
यां दृष्ट्वा तत्सदृशा क्रियमाणा क्रिया।
कस्यापि वस्तुनः पृष्ठतः भागः।
विचारे स्थिरांशः।
भवनस्य नाशः- अथवा शरीरात् प्राणनिर्गमनस्य क्रिया।
कस्यापि पछ्चाद् धावनस्य क्रिया।
कस्यापि वस्तुनः सम्पत्तेः वा बलपूर्वकं स्वामित्वम्।
वन्यपश्वादीनाम् हननम्।
ईप्सितसिद्ध्यर्थं क्रियमाणं कार्यम्।
वंशस्य शलाकैः विनिर्मितं पात्रम्।
कस्यचन
Example
साधुजनानाम् अनुकरणं करणीयम्।
आतङ्कवादी गृहस्य पृष्ठभागे निलीनः आसीत्।
होरां यावद् प्रयत्नात् अनन्तरं एव वयम् अस्य लेखस्य सारं लेखितुम् अशक्नुम।
ध्रुवो मृत्युः जीवितस्य।
श्यामः स्वपितुः अनुसरणम् करोति।
सैनिकैः दुर्गः स्वस्य अधिकारे कृतः।
प्राचीनकालीनः
Cow in SanskritLearn in Sanskrit63 in SanskritTrey in SanskritCucurbita Pepo in SanskritRatter in SanskritSemen in SanskritBelly Laugh in SanskritFloor in SanskritAutumn in SanskritProhibited in SanskritTragedy in SanskritWeeping in SanskritFemale Person in SanskritGanges River in SanskritEffort in SanskritTrue Sparrow in SanskritStraight Person in SanskritThorax in SanskritShare in Sanskrit