Chatter Sanskrit Meaning
अभिभाष्, जल्प्, प्रलप्, विलप्, संजल्प्, सम्प्रवद्, सम्भाष्, संलप्, संवच्, संवद्
Definition
अनिबद्धा वाक्।
अर्थहीनः वार्तालापः।
कचकचस्य अवस्था भावो वा।
यः साधुः नास्ति।
व्यर्थं भाषणाकूलः व्यापारः।
Example
ज्वरस्य कारणात् सः प्रलापं करोति।
कचकचारवे किमपि कार्यं सम्यक् न भवति।
सः आदिनं जल्पति।
Acknowledgment in SanskritWhole Name in SanskritQuintuplet in SanskritEarwax in SanskritKilling in SanskritOmnipresent in SanskritRegulated in SanskritWorld in SanskritImpotent in SanskritVulture in SanskritImmix in SanskritTooth in SanskritRectum in SanskritDeclination in SanskritSaid in SanskritWild in SanskritGuile in SanskritMale Monarch in SanskritDoings in SanskritWork-shy in Sanskrit