Cheap Sanskrit Meaning
अधम, अपुष्कल, अल्पक्रीत, अल्पमूल्य, अवर, ईषत्पुरुष, कम्बुक, क्षुद, दुर्विनीत, दुर्वृत्त, दुष्प्रकृति, नीच, नीचक, न्यूनमूल्य, मुण्ड
Definition
यः अनावश्यकं व्ययं न करोति।
यत् अल्पमूल्येन क्रेतुं शक्यते।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
दुर्गुणयुक्तः।
यद् कामपूर्णम् अस्ति।
यः अकारणमेव जनान् पीडयति।
यः निरन्तरं पीडयति।
कामवासनायां लिप्तः पुरुषः।
यस्य मूल्यम् अल्पम् अस्ति।
यः व्यर्थमेव अत्र
Example
मितव्ययी पुरुषः अर्थविषयिण्याः विपदः त्रायते।
विक्रये अल्पमूल्यानि वस्तूनि सन्ति।
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
सः नीचः पुरुषः अस्ति।
तस्य कामुका वार्ता मह्यं न रोचते।
अयं पुरुषः निरङ्कुशः वर्तते।
चेष्टालवः बालाः जनान् पीडयन्ति।
कामुकः
Cataract in SanskritOrchid in SanskritAditi in SanskritVagina in SanskritSlip in SanskritFly in SanskritGarden Egg in SanskritHypnosis in SanskritAtomic Number 50 in SanskritUmbilicus in SanskritWork in SanskritLate in SanskritDark in SanskritPull in SanskritImportunately in SanskritAttractive in SanskritYummy in SanskritDomicile in SanskritCleanness in SanskritEve in Sanskrit