Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cheat Sanskrit Meaning

कार्पटिकः, कार्पटिका, धूर्तः, धूर्ता, वञ्चकः, वञ्चकी, वञ्चथः, वञ्चथा

Definition

यः अन्यान् शठयति।
एकं वस्तु दृष्ट्वा तत् स्थाने अन्यस्य ज्ञानम्।
क्षुपविशेषः तत् क्षुपं यस्य बीजानि विषयुक्तानि सन्ति।
तत् कार्यं यद् स्वार्थार्थे अन्यान् वञ्चित्वा कृतम्।
यः छलेन अन्यस्य वस्तूनि गृह्णाति।
यस्य बुद्धौ कोऽपि विकारः अस्ति।
यः अक्षैः अक्षान् वा दीव्यति।
यः वञ्चयति।
यः मायया क्रीडां करोति।
यः अक्षान् दीव्

Example

खलाः अन्यस्य अहितार्थे एव चिन्तयन्ति।
रज्जुं दृष्ट्वा सर्पस्य भ्रमः जातः।
शिवाय कितवः रोचते।
मोहनः वञ्चकः अस्ति।
धोखं स्वादिष्टम् अस्ति।
द्यूतकरः द्यूते विगतविभवः जातः।
शठं पुरुषं प्रति सावधानं भवितव्यम्।
मायाकारेण वस्त्रात् पुष्पस्य निर्माणं कृत