Cheater Sanskrit Meaning
कार्पटिकः, कार्पटिका, धूर्तः, धूर्ता, वञ्चकः, वञ्चकी, वञ्चथः, वञ्चथा
Definition
यः अन्यान् शठयति।
क्षुपविशेषः तत् क्षुपं यस्य बीजानि विषयुक्तानि सन्ति।
यः छलकपटादिप्रकारैः अनाचारं करोति।
यः छलेन अन्यस्य वस्तूनि गृह्णाति।
यस्य बुद्धौ कोऽपि विकारः अस्ति।
यः अक्षैः अक्षान् वा दीव्यति।
यः वञ्चयति।
यः मायया क्रीडां करोति।
यः अक्षान् दीव्यति
यः कपटं करोति।
Example
खलाः अन्यस्य अहितार्थे एव चिन्तयन्ति।
शिवाय कितवः रोचते।
वक्रेषु पुरुषेषु विश्वासं मा कुरु।
मोहनः वञ्चकः अस्ति।
द्यूतकरः द्यूते विगतविभवः जातः।
शठं पुरुषं प्रति सावधानं भवितव्यम्।
मायाकारेण वस्त्रात् पुष्पस्य निर्माणं कृतम्।
तेन आक्षिकः पुत्रः गृहात् निष्कासितः।
Atomic Number 47 in SanskritTriple in SanskritBrass in SanskritGo Back in SanskritHygiene in SanskritMusculus in SanskritSatisfaction in SanskritRed-hot in SanskritRed Blood Cell in SanskritWeakness in SanskritGleeful in SanskritCinque in SanskritUmbilical Cord in SanskritThrashing in SanskritStairway in SanskritFlow in SanskritRob in SanskritSoaked in SanskritBurn in SanskritRun Into in Sanskrit