Cheating Sanskrit Meaning
व्यभिचारिन्
Definition
यः दुष्कर्माणि करोति।
यः इच्छति।
खगविशेषः।
यः स्त्रीसम्भोगाभिलाषी अस्ति।
यः व्यभिचारः करोति।
यः व्यभिचारं करोति।
स्वनामख्यातवृक्षविशेषः यः सदा हरितः अस्ति।
एकं वस्तु दृष्ट्वा तत् स्थाने अन्यस्य ज्ञानम्।
सुखभोगे आसक्तः।
यः वेश्यया सम्भोगं करोति।
तत् कार्यं यद् स्वार्था
Example
दुष्कर्मणः भेतव्यं न दुष्कर्मिणः।
रामः पुस्तकं क्रेतुम् इच्छुकः अस्ति।
सारसाय मत्स्यं रोचते।
सः कामुकः व्यक्तिः अस्ति।
आदिवासीजनैः एकः व्यभिचारी कर्मकरः ताडितः।
व्यभिचारिनं जनाः हीनं मन्यन्ते।
अशोकः भारते सर्वत्र दृश्यते।
Administer in SanskritDebility in SanskritSloppiness in SanskritIll in SanskritLotus in SanskritEscape in SanskritTape Measure in SanskritBranched in SanskritHealthy in SanskritHoly Person in SanskritImmediately in SanskritUpgrade in SanskritTin in SanskritK in SanskritWakening in SanskritBreak in SanskritForcibly in SanskritTraditionalist in SanskritInfo in SanskritMan in Sanskrit