Check Sanskrit Meaning
आत्मानं संयम्, खणखणाय, दल्, धनादेशपत्रम्, निग्रह, निर्णेतृत्वम्, सत्यापनम्, स्फुट्
Definition
चित्तादिवृत्तीनाम् नियंत्रणम्।
क्षेत्रेषु धान्यादीनाम् उत्पादनक्रिया।
कार्यादिप्रतिघातः।
किमपि कार्यं कृतिः वा निषिध्यते।
गुण-योग्यतादीन् गुणान् अवलोक्य गुणस्तर-निर्धारणानुकूलः व्यापारः।
ऋणस्य विभज्य प्रत्यर्पणम्।
यस्मिन् नैकाः अर्गलाः सन्ति।
इन्द्रियनियमनस्य क्रिया।
सत्यतायाः परीक्षणस्य क्रिया।
कस्यापि विषयादेः मूलकारणानां रहस्य
Example
संयमात् आरोग्यस्य रक्षणम्।
चिखुरी उदरभरणार्थे कृषिं करोति।
मोहनः मम कार्यस्य रोधनं करोति ।
न्यायालयस्य आदेशः यत् सार्वजनिकस्थलादिषु धूम्रपानार्थे निषेधः कृतं वर्तते।
तस्य कार्यं परीक्ष्यते प्रथमम्।
सुवर्णकारः अग्निपरीक्षया सुवर्णं परीक्षते ।
अहम् अंशेन ऋणं प्रतियच्छामि।
रमे
Snail in SanskritEvaluate in SanskritMarch in SanskritCharcoal in SanskritFurbish Up in SanskritHeartbeat in SanskritOpprobrium in SanskritCannabis Indica in SanskritMarriage in SanskritMorsel in SanskritApprehend in SanskritDecease in SanskritHandcuff in SanskritSky in SanskritBasil in SanskritTwosome in SanskritCommingle in SanskritPensionary in SanskritCollector in SanskritFlood Tide in Sanskrit