Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cheek Sanskrit Meaning

कपोलः, गण्डः, गल्लः, नितम्बः

Definition

यः अन्यस्य उचितम् आदरं न करोति।
कटेः अधोभागः यः जङ्घयोः उपरि वर्तते।
अवयवविशेषः, मस्तकस्य अग्रभागः।
अवयवविशेषः, ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च गलो गलादि सकलम् सप्ताङ्गं मुखम् उच्यते।
अवयवविशेषः -यस्माद् मलादि निःसरति।
शरीरावयवविशेषः यः उदरस्य निम्नभा

Example

रामः अनादरी बालकः अस्ति।
दुर्घटनायां तस्य वस्तिः क्षतिग्रस्ता जाता।
रामस्य ललाटः तेजसा आभाति ।/ उन्नतैः, विपुलैः शङ्खैः ललाटैः विषमैः तथा निर्धना धनवन्तश्च अर्ध्देन्द्रसदृशैर्नराः।
अपानस्य शुद्धेः नैकेभ्यः रोगेभ्यः रक्षणं भवति अपा