Cheer Sanskrit Meaning
अत्यन्तहर्षः, अत्यानन्दः, आनन्दमोहः, आनन्दवेशः, आल्हादनेशः, उन्मदः, परमसुखम्, परमहर्षः, परमानन्दम्, पुलकितत्वम्, प्रमदः, प्रसन्नता, प्रहर्षः, ब्रह्मसुखम्, ब्रह्मानन्दः, मादः, मोहावस्था, रोमहर्षः, हर्षसंमोहः, हर्षावेशः, हर्षोन्मत्तता, हर्षोन्मादः
Definition
प्रसन्नस्य भावः।
मनसः स्थितिः।
आकाङ्क्षानिवृत्तिः।
यः प्रसीदतिः।
मनसः अवस्था या अभीष्टप्राप्तेः अनन्तरम् अथवा शुभकार्याद् अनन्तरं जायते तथा च यया जनाः उल्लसिताः भवन्ति।
शोकेन आकुलस्य प्रत्यायनानुकूलः व्यापारः।
मनोरञ्जकं कार्यं वार्ता वा।
स्वस्य आचरणजन्यः अन्येषाम् आनन्दजनकानुकूलः व्यापार
Example
तस्य मनोदशा अधुना समीचिना नास्ति।
ज्ञानार्जनेन तुष्टिः जाता ।
सः आनन्देन जीवनं यापयति।
यूनः पुत्रस्य मृत्युना शोकाकुलं कुलं बान्धवाः सान्त्वयन्ति।
रामः स्वस्य आचरणेन सर्वान् प्रीणाति।
सः स्वस्य पुनर्नियुक्त्या आनन्दत्।
मोहनः रामस्य गुणान् प्राशंसत्।