Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cheerful Sanskrit Meaning

प्रफुल्लवदन, प्रसन्नवदन, फुल्लवदन, सुहासानन

Definition

हर्षेण सह।
यस्य वदने नित्यं हास्यः वर्तते।
यः प्रसीदतिः।
यस्य चित्तम् प्रसन्नम्।
यस्य मुखं प्रसन्नम्।

Example

रामेण मम आज्ञा सहर्षं स्वीकृता।
प्रफुल्लवदना सा सर्वेभ्यः रोचते।
आनन्दी सा सर्वाणि कार्याणि वेगेन करोति।
प्रसन्नमुखा स्त्री बालकं दुग्धं पाययति।