Cheerfulness Sanskrit Meaning
अत्यन्तहर्षः, अत्यानन्दः, आनन्दमोहः, आनन्दवेशः, आल्हादनेशः, उन्मदः, परमसुखम्, परमहर्षः, परमानन्दम्, पुलकितत्वम्, प्रमदः, प्रसन्नता, प्रहर्षः, ब्रह्मसुखम्, ब्रह्मानन्दः, मादः, मोहावस्था, रोमहर्षः, हर्षसंमोहः, हर्षावेशः, हर्षोन्मत्तता, हर्षोन्मादः
Definition
प्रसन्नस्य भावः।
आकाङ्क्षानिवृत्तिः।
मनसः अवस्था या अभीष्टप्राप्तेः अनन्तरम् अथवा शुभकार्याद् अनन्तरं जायते तथा च यया जनाः उल्लसिताः भवन्ति।
शक्तिवर्धकः मनोवेगः।
मनोरञ्जकं कार्यं वार्ता वा।
स्वस्य पदे स्थाने वा पुनः नियुक्तिप्रापणस्य क्रिया।
स्वस्थस्य भावः।
विकसितस्य
Example
ज्ञानार्जनेन तुष्टिः जाता ।
सः आनन्देन जीवनं यापयति।
सचिनः उत्साहेन वल्लनं करोति।
सः स्वस्य पुनर्नियुक्त्या आनन्दत्।
व्यायामात् स्वास्थ्यं लभते।
उद्याने सर्वत्र प्रफुल्लता अस्ति।
Restorative in SanskritVisible Radiation in SanskritRoute in SanskritNonliving in SanskritSign in SanskritJointly in SanskritFishing Worm in SanskritDeduct in SanskritOrnamentation in SanskritIc in SanskritTeaser in SanskritDrunk in SanskritCompetition in SanskritEvasiveness in SanskritRicinus Communis in SanskritSulphur in SanskritToothless in SanskritClimax in SanskritHorrific in SanskritExcrement in Sanskrit