Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cheesy Sanskrit Meaning

अधम, अपुष्कल, अवर, ईषत्पुरुष, कम्बुक, क्षुद, दुर्विनीत, दुर्वृत्त, दुष्प्रकृति, नीच, नीचक, मुण्ड

Definition

दुर्गुणयुक्तः।
यः अकारणमेव जनान् पीडयति।
यः निरन्तरं पीडयति।
कामवासनायां लिप्तः पुरुषः।

यः व्यर्थमेव अत्र तत्र अटति।

Example

सः नीचः पुरुषः अस्ति।
अयं पुरुषः निरङ्कुशः वर्तते।
चेष्टालवः बालाः जनान् पीडयन्ति।
कामुकः जीवने सुखं कामेन एव इति चिन्तयति।

परिभ्रमिणैः सह साहचर्येण भवतः पुत्रः अपि परिभ्रमी अभवत्।