Chemical Compound Sanskrit Meaning
मिश्रणम्, योगः, यौगिकपदार्थः, सङ्करः
Definition
एकाधिकानां भिन्नपदार्थानां भिन्नतत्त्वानां वा एकत्रीकरणात् प्राप्तः पदार्थः।
यः केनापि मिश्रितः।
योगसम्बन्धी।
Example
यौगिकपदार्थानां अध्ययनं रसायनशास्त्रे भवति।
आम्लस्य क्षारेण सह मिश्रणेन यौगिकाः पदार्थाः प्राप्यन्ते।
महात्मा यौगिकीं साधनां करोति।
Metal in SanskritBeastly in SanskritPore in SanskritBiliary in SanskritTern in SanskritWaterlessness in SanskritTaste in SanskritSin in SanskritVibrating in SanskritRadiation in SanskritToothsome in SanskritIndeterminate in SanskritAssoil in SanskritGuide in SanskritDisapproved in SanskritMoon in SanskritCherry in SanskritCuriousness in SanskritEat in SanskritApe in Sanskrit