Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Chemical Compound Sanskrit Meaning

मिश्रणम्, योगः, यौगिकपदार्थः, सङ्करः

Definition

एकाधिकानां भिन्नपदार्थानां भिन्नतत्त्वानां वा एकत्रीकरणात् प्राप्तः पदार्थः।
यः केनापि मिश्रितः।
योगसम्बन्धी।

Example

यौगिकपदार्थानां अध्ययनं रसायनशास्त्रे भवति।
आम्लस्य क्षारेण सह मिश्रणेन यौगिकाः पदार्थाः प्राप्यन्ते।
महात्मा यौगिकीं साधनां करोति।