Chemical Element Sanskrit Meaning
रासायनिक-तत्त्वम्
Definition
जगतः मूलकारणम्।
सः पिण्डः यस्य अन्तः संरचना वर्तते यः अक्तपरिमाणः यस्य च विघटनम् असम्भवी।
कस्यापि मुख्यः भागः गुणो वा।
आत्मनः मूलं स्वरूपम् ।
नैतिकी सङ्कल्पना ।
Example
साङ्ख्यदर्शनस्य मते पञ्चविंशति तत्वानि सन्ति।
प्रत्येकस्मिन् रासायनिकतत्त्वे न्युट्रानादिकं भवति।
अस्य अध्यायस्य सारं सत्यं वद इति अस्ति।
द्वैतमतानुसारं शरीरस्य तत्त्वं ब्रह्मणः पृथक् अस्ति ।
तत्त्वज्ञाने नैतिकनियमानां चर्चा भवति ।
Dak in SanskritInexperient in SanskritHard Drink in SanskritGarner in SanskritCrystal Clear in SanskritGlow in SanskritGrok in SanskritNutritious in SanskritImpure in SanskritTicket in SanskritChildhood in SanskritSky in SanskritPlaywright in SanskritBag in SanskritAddress in SanskritUncommon in SanskritSlicker in SanskritRuby in SanskritFluid in SanskritObtainable in Sanskrit