Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Chemical Element Sanskrit Meaning

रासायनिक-तत्त्वम्

Definition

जगतः मूलकारणम्।
सः पिण्डः यस्य अन्तः संरचना वर्तते यः अक्तपरिमाणः यस्य च विघटनम् असम्भवी।
कस्यापि मुख्यः भागः गुणो वा।
आत्मनः मूलं स्वरूपम् ।
नैतिकी सङ्कल्पना ।

Example

साङ्ख्यदर्शनस्य मते पञ्चविंशति तत्वानि सन्ति।
प्रत्येकस्मिन् रासायनिकतत्त्वे न्युट्रानादिकं भवति।
अस्य अध्यायस्य सारं सत्यं वद इति अस्ति।
द्वैतमतानुसारं शरीरस्य तत्त्वं ब्रह्मणः पृथक् अस्ति ।
तत्त्वज्ञाने नैतिकनियमानां चर्चा भवति ।