Chemical Science Sanskrit Meaning
रसविद्या, रसायनम्, रसायनविद्या
Definition
तत् द्रव्यम् यद् रसायनसम्बन्धि।
तत् शास्त्रं यस्मिन् पदार्थस्य तत्वं तथा च नानाविधदशायां तस्मिन् ये विकाराः जायन्ते तेषां विकाराणां विवेचनम् अस्ति।
Example
प्रयोगशालासु रासायनिकद्रव्यस्य प्रयोगः सावधानेन चित्तेन करणीयः।
रसायनविद्या अभियान्त्रिकीविभागस्य शाखा अस्ति।
Imprint in SanskritInvective in SanskritSkirt in SanskritSplutter in SanskritAntifertility in SanskritTouched in SanskritInsight in SanskritUnconstitutional in SanskritLeech in SanskritSubjugate in SanskritImpedimenta in SanskritImpinge On in SanskritCry in SanskritSavvy in SanskritOnion Plant in SanskritSolar System in SanskritPacify in SanskritFearful in SanskritRinse in SanskritDifficulty in Sanskrit