Chemistry Sanskrit Meaning
रसविद्या, रसायनम्, रसायनविद्या
Definition
तत् द्रव्यम् यद् रसायनसम्बन्धि।
तत् शास्त्रं यस्मिन् पदार्थस्य तत्वं तथा च नानाविधदशायां तस्मिन् ये विकाराः जायन्ते तेषां विकाराणां विवेचनम् अस्ति।
Example
प्रयोगशालासु रासायनिकद्रव्यस्य प्रयोगः सावधानेन चित्तेन करणीयः।
रसायनविद्या अभियान्त्रिकीविभागस्य शाखा अस्ति।
Different in SanskritPlus in SanskritGroundbreaking in SanskritExcitation in SanskritPainter in SanskritDig in SanskritReproductive Organ in SanskritPocket in SanskritBottom in SanskritSurface Area in SanskritAir in SanskritObserve in SanskritSelected in SanskritAttain in SanskritCoalition in SanskritTease in SanskritUnfaltering in SanskritCollide With in SanskritTrouncing in SanskritDisapproved in Sanskrit