Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cheque Sanskrit Meaning

धनादेशपत्रम्

Definition

पत्रस्य सः अंशः यस्मिन् कस्यापि धनागारस्य नाम्नि सङ्केतितं भवति यत् विशिष्टजनाय अस्माकं गणनायाः तावत् धनं दीयताम्।

वित्तकोषेण निर्मितं लेख्यपत्रं यस्मिन् धनराशिः तथा तस्याः स्वामिनः वित्तकोषस्य च नाम लिखितं भवति।
अन्यस्मिन् स्थाने निवासिने मनुष्याय पत्रालयात् प्रेष्यमाणस्य धनप्रत्यर्

Example

सीमा धनादेशपत्रम् उद्धर्रतुं धनागारं गता।

आवेदनपत्रेण सह पञ्चाशद्रूप्यकाणां वित्तकोषविकर्षः अपि उद्योगसंस्थायाः नाम्ना भवता प्रेषणीयः।
प्रत्येकस्मिन् मासे रामः एकसहस्त्ररूप्यकस्य धनप्रेषं प्रेषयति।
अहं काले धनादेश