Cherry Sanskrit Meaning
प्रबदरः, प्रबदरम्
Definition
या गृहगतानि कर्माणि करोति तथा च या सेवां करोति।
क्षुपविशेषः यस्य फलानि जनाः खादन्ति।
रक्तवर्णीयं फलं यस्मिन् एकमेव बीजम् अस्ति।
अत्यन्तं रक्तवर्णीयम् ।
Example
अधुना नैकेषु गृहेषु अनुचरी अस्ति एव।
एतद् धन्वस्य उद्यानम् अस्ति।
बालकः प्रबदरम् अत्ति।
तेषां पाटलानां पिङ्गलः आकर्षकं वर्तते ।
पिङ्गलं वस्त्रं भवतः उपरि बहु शोभते ।
Antipyretic in SanskritGentle in SanskritAir in SanskritTell in SanskritEquus Caballus in SanskritChild in SanskritUnbalanced in SanskritUnbalanced in SanskritBrush in SanskritActually in SanskritShrewmouse in SanskritCatastrophe in SanskritRaffish in SanskritAlleviation in SanskritBar in SanskritStar in SanskritCensor in SanskritWood in SanskritShiva in SanskritUnbounded in Sanskrit