Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Chest Sanskrit Meaning

उरः, क्रोडम्, भुजान्तरम्, वक्षः, वक्षणम्, वक्षस्थलम्

Definition

कस्यापि वस्तुनः पुरतः भागः।
सुखासने उरुजङ्घयोर्मध्यभागस्य ऊर्ध्वभागः।
शरीरावयवविशेषः, हृदयोपरिकण्ठादधोभागः।
स्त्री-अवयवविशेषः।
प्राणिनाम् अनुसन्धानात्मिकान्तःकरणवृत्तिः।
अवयवविशेषः, उरसि वामभागे वर्तमानः अवयवः यतः शुद्धं रुधिरं शरीरे अन्याः धमनीः प्रतिगच्छति।
प्रीतिपूर्वकं परस्पराश्लेषः।
षोडश-वर्ष-पर्यन्त-प्रथम-

Example

अस्याः नौकायाः अग्रभागे नैकानि छिद्राणि सन्ति।
बालकः मातायाः अङ्के खेलति।
कौस्तुभाख्यमपां सारं बिभ्राणं बृहतोरसा।
अरोमशौ स्तनौ पौनौ घनावविषमौ शुभौ
स्वामी भृत्यम् अभिक्रुध्यति।
हृदयस्य स्थानम् उरसि वर्तते।
रूपकस्य अन्ते पितापुत्रयोः आलिङ्गनं ह्रदयस्पर्शि आसीत्।
भो माणवक कुत्र अस्ति तव पिता।